Wednesday, December 14, 2011

देवल माताजी - राजस्थान


देवल माता का जन्म सवंत १४४४ माघ शुद्धी चौदस के दिन बताया गया हे ! देवल माता हिंगलाज माताजीकीसर्वकला युक्त अवतार थी ! देवल माता ने भक्त भलियाजी और भूपतजी दोनों पर करुणा कर के एक के घरपुत्रीऔर दुसरे के घर पुत्र वधु बनकर दोनों वंश उज्जवल किए ! इनका जन्म माडवा ग्राम भलियेजी सिन्ढायचके यहाँहुवा था ! इनका ससुराल खारोडा ग्राम और पति बापन जी देथा थे ! मैया ने भक्तो के हितार्थ गृहस्तीधर्म पालनकिया देविदास , मेपाखींडा आदि देथा शाखा के चारण मैया के पुत्र थे ! बूट , बेचरा , बलालखेतु,बजरी , मानसरीयह पुत्रिया थी !
एक बार जैसलमेर राजा गड़सी को भयंकर रोग हो गया था , इनकी पीड़ा मिटाने के लिए मैया खारोडो से माड़प्रदेशहोकर पधारी थी ! उस समय माड़ प्रदेश मे पानी की विकट समस्या थी ! मैया ने अपने तपोबल सेसुमलियाई आदिग्राम मे दस फ़ुट जमीन खोदन पर अथाह स्वच्छ जल होने का वरदान दिया था ! ऐसे अनेकचमत्कार बताते हुवे मैयाने गड़सी राजा को असाध्य रोग से छुटकारा दिलाया , तब राजा ने प्रसन्न होकर अनेकग्राम ३६ लोक बगसिस करनेका मातेश्वरी से निवेदन किया , तब मातेश्वरी ने सिर्फ़ ३६ लोक भक्त ही स्वीकारकिए ! और राजा से प्रजा हित मेगड़ीसर नामक तालाब बनाकर उसमे हिंगलाज मैया का मन्दिर बनाने काआदेश दिया ! अभी वर्तमान मे जो गड़ीसरतालाब के अन्दर जो हिंगलाज मन्दिर बना हुवा हे , वो देवलजी काही बनाया हुवा हे ! क्योकि वो मन्दिर हिंगलाजके नाम से ही बना हुवा था ! देवल मैया ख़ुद हिंगलाज कीसाक्षात् अवतार थी !
महामाया का स्मरण करना , सत्य बोलना , उतम सलाह देना , प्रजा हितेषी कर्म चारणों का कार्य  पहचान हे!
देवल माता का देवलोक गमन सवंत १५८५ आषाढ़ सूद चौदस बताया गया हे ! १४१ वर्षो तक देवल माता मृत्युलोकमे विराजमान रही !